Pages

मंगलवार, 20 नवंबर 2018

श्रीसर्वेश्वरपपत्तिरतोत्रम्


कृष्णं सर्वेश्वरं देवमस्माकं कुलदैवतम् । 
मनसा शिरसा वाचा प्रणमामि मुहुर्मुहुः ।।१।।

कारुण्यसिन्धु स्वजनैकवन्धु कैशोरवेषं कमनीयकेशम् । 
कालिन्दिकूले कृतरासगोष्ठि सर्वेश्वरं तं शरणं प्रपद्ये ।।२।।

वेदैकगम्यं भुवनैकरम्यं विश्वस्य जन्मस्थितिभंगहेतुम् । 
सर्वाधिवासं न परप्रकाशं सर्वेश्वरं तं शरणं प्रपद्ये ।।३।।

राधाकलत्रं मनसापरत्रं हेयास्पृशं दिव्यगुणैकभूमिम् । 
पद्माकरालालितपादपद्म सर्वेश्वरं तं शरणं प्रपद्ये ।।४।।

आभीरदारानयनाब्जकोषैः संवर्चितास्यं निखिलैरुपास्यम् । 
गोगोपगोपीभिरलंकृतांघ्रि सर्वेश्वरं तं शरण प्रपद्ये ।।५।।

गोपालबालं सुरराजपालं रामांकमालं शतपत्रमालम् । 
वाद्यरसालं विरजं विशालं सर्वेश्वरं तं शरणं प्रपद्ये ।।६।।

आनंदसारं हृतभूमिभारं कंशान्तकारं हृपिनिर्विकारम् । 
कन्दर्पदर्पापिहरावतारं सर्वेश्वरं तं शरण प्रपद्ये ।।७।।

विश्वात्मकं विश्वजनाभिरामं ब्रह्मेन्द्ररूद्रेर्मनसा दुरापम् ।। 
भिन्न ह्यभिनन्न जगतोहि यस्मात् सर्वेश्वरं तं शरणं प्रपद्ये ।।८।।

पीतांशुकं चारुविचित्रवेशं स्निग्धालक कञ्जविशालनेत्रम् ।। 
गोरोचनालं कृतभालनेत्रं सर्वेश्वरं तं शरणं प्रपद्ये ।।९।।

वन्यैर्विचित्रै: कृतमौलिभूषणं मुक्ताफलाढ्य झषराजकुण्डलम् । 
हेमांगदं हारकिरीटकौस्तुभं मेघाभमानन्दमयं मनोहरम् ।।१०।।

सर्वेश्वरंसकललोकललाममाद्य देवंवरेण्यमनिशं स्वगतै रापम् ।
वृन्दावनान्तर्गतैर्मृगपक्षीभृंगैरीक्षापथागतमहं शरणं प्रपद्ये।।११।।

हे सर्वज्ञ ! ऋतज्ञ ! सर्वशरण ! स्वानन्यरक्षापर ! । 
कारुण्याकर ! वीर ! आदिपुरुष ! श्रीकृष्ण ! गोपीपते! ।। 
आर्तत्राण ! कृतज्ञ ! गोकुलपते ! नागेन्द्रपाशान्तक ! । 
दीनोद्धारक ! प्राणनाथ ! पतितं मां पाहि सर्वेश्वर ! ।।१२।।

हे नारायण ! नारसिंह ! नर ! हे लीलापते ! भूपते !। 
पूर्णाचिन्त्यविचित्रशक्तिकविभो ! श्रीश ! क्षमासागर !। 
आनन्दामृतवारिधे ! वरद ! हे वात्सल्यरत्नाकर ! । 
त्वामाश्रित्य न कोऽपि याति जठरं तन्मां भवात्तारय ।।१३।।

माता पिता गुरुरपीश ! हितोपदेष्टा 
विद्याधनं स्वजनवन्धुरसुप्रियो मे । 
धाता सखा पतिरशेषगतिस्त्वमेव 
नान्यं स्मरामि तवपादसरोरुहाद्वै ।।१४।।

अहो दयालो ! स्वदयावशेन वै प्रपश्य मां प्रापय पादसेवने। 
यथा पुनर्मेंविषयेषु माधव ! रतिर्न भूयाद्धि तथैव साधय ।।१५।।

श्रीमत्सर्वेश्वरस्यैतत्स्तोत्रं पापप्रणाशनम् । 
एतेन तुष्यतां श्रीमद्राधिकाप्राणवल्लभः ।।१६।।

इति श्रीमन्निम्बार्कपादपीठाधिरूढश्रीनिम्बार्कशरणदेवाचार्य विरचित-श्रीसर्वेश्वरप्रपत्तिस्तोत्रं सम्पूर्णम् ।।



2 टिप्‍पणियां: